Meta Description: Dive into our definitive guide on Ramcharitmanas, exploring its profound chaupais, prashnavali, and authorship, and the beauty of this sacred text available in Hindi...
अष्टावक्र गीता(मूल संस्कृत) अष्टावक्र गीता (हिंदी भावानुवाद) Ashtavakra Gita (English) अष्टावक्र उवाच – विहाय वैरिणं कामम-र्थं चानर्थसंकुलं।धर्ममप्येतयोर्हेतुंसर्वत्रा ना दरं कुरु॥१०- १॥ श्री अष्टावक्र कहते हैं – ...
Introduction Do you have a spiritual compass? If so, it will most likely lead you to the 12 jyotirlingas in India. These divine pillars of light,...
अष्टावक्र गीता(मूल संस्कृत) अष्टावक्र गीता (हिंदी भावानुवाद) Ashtavakra Gita (English) अष्टावक्र उवाच –कृताकृते च द्वन्द्वानिकदा शान्तानि कस्य वा।एवं ज्ञात्वेह निर्वेदाद् भवत्यागपरोऽव्रती॥९- १॥ श्री अष्टावक्र कहते हैं...
अष्टावक्र गीता(मूल संस्कृत) अष्टावक्र गीता (हिंदी भावानुवाद) Ashtavakra Gita (English) अष्टावक्र उवाच –तदा बन्धो यदा चित्तंकिन्चिद् वांछति शोचति।किंचिन् मुंचति गृण्हातिकिंचिद् हृ ष्यति कुप्यति॥८-१॥ श्री अष्टावक्र कहते...
अष्टावक्र गीता(मूल संस्कृत) अष्टावक्र गीता (हिंदी भावानुवाद) Ashtavakra Gita (English) जनक उवाच – मय्यनंतमहांभोधौविश्वपोत इतस्ततः।भ्रमति स्वांतवातेन नममास्त्यसहिष्णुता॥७- १॥ राजा जनक कहते हैं – मुझ अनंत महासागर...
Introduction Welcome to the captivating world of Kolaramma Temple, a mesmerizing shrine nestled in the heart of Kolar, Karnataka. With its glorious architecture, ancient history, and...
अष्टावक्र गीता(मूल संस्कृत) अष्टावक्र गीता (हिंदी भावानुवाद) Ashtavakra Gita (English) अष्टावक्र उवाच –आकाशवदनन्तोऽहंघटवत् प्राकृतं जगत्।इति ज्ञानं तथैतस्यन त्यागो न ग्रहो लयः॥६- १॥ अष्टावक्र कहते हैं –...
अष्टावक्र गीता(मूल संस्कृत) अष्टावक्र गीता (हिंदी भावानुवाद) Ashtavakra Gita (English) अष्टावक्र उवाच –न ते संगोऽस्ति केनापिकिं शुद्धस्त्यक्तुमिच्छसि।संघातविलयं कुर्वन्-नेवमेव लयं व्रज॥५- १॥ अष्टावक्र कहते हैं – तुम्हारा...
Tirupati Balaji | Venkateswara Temple Tirupati Balaji or Venkateswara Swamy, is a form of Lord Vishnu who is worshipped at the Tirumala Venkateswara Temple located at...
India, a land of diverse cultures and religions, is home to numerous shrines spread across its various states. Here is a brief description of some of...
अष्टावक्र गीता(मूल संस्कृत) अष्टावक्र गीता (हिंदी भावानुवाद) Ashtavakra Gita (English) अष्टावक्र उवाच – हन्तात्म ज्ञस्य धीरस्यखेलतो भोगलीलया।न हि संसारवाहीकै-र्मूढैः सह समानता॥४- १॥ अष्टावक्र कहते हैं –...
The Ashtavakra Gita, also known as the Ashtavakra Samhita, is a classical Sanskrit scripture. It is a conversation between the sage Ashtavakra and King Janaka. The...
Ashtavakra Gita – Third Chapter Translation in English अष्टावक्र गीता – तृतीय अध्याय का हिंदी में अनुवाद अष्टावक्र गीता का तीसरा अध्याय निम्नलिखित है: अष्टावक्र गीता(मूल...
अष्टावक्र गीता(मूल संस्कृत) अष्टावक्र गीता (हिंदी भावानुवाद) Ashtavakra Gita (English) जनक उवाच –अहो निरंजनः शान्तोबोधो ऽ हं प्रकृतेः परः ।एतावंतमहं कालंमोहेनैव विडम्बितः ॥ २-१ ॥ राजा...
अष्टावक्र गीता(मूल संस्कृत) अष्टावक्र गीता (हिंदी भावानुवाद) Ashtavakra Gita (English) जनक उवाच – कथं ज्ञानमवाप्नोति,कथं मुक्तिर्भविष्यति।वैराग्य च कथं प्राप्तमेतदब्रूहि मम प्रभो॥१-१॥ वयोवृद्ध राजा जनक, बालक अष्टावक्र...
Introduction Shakti Peeth, a term that emanates spiritual power, holds an incredibly deep and rich history within the Hindu religion. These sacred sites, steeped in myth...